Shri Ramraksha Stotram श्री रामरक्षास्तोत्रम् संस्कृत

यह Shri Ramraksha Stotram है, जिसे बुधकौशिक ऋषि द्वारा रचा गया है। यह स्तोत्र भगवान श्रीराम की कृपा प्राप्त करने के लिए अत्यंत प्रभावी और पूजनीय माना जाता है। इसे नित्य पाठ करने से भक्त के समस्त कष्ट दूर होते हैं और उसे पापों से मुक्ति मिलती है।
Shri Ramraksha Stotram में भगवान राम के विभिन्न स्वरूपों, उनके शक्तिशाली गुणों, और उनके द्वारा संपूर्ण विश्व की रक्षा करने के विवरण हैं। यह स्तोत्र भक्तों को भगवान राम की असीम कृपा का अनुभव कराता है और सभी प्रकार की विपत्तियों से रक्षा करता है।
Shri Ramraksha Stotram: का उच्चारण शुद्ध हृदय से करने पर व्यक्ति दीर्घायु, सुख, समृद्धि, विजय, और मोक्ष को प्राप्त करता है।
!!Shri Ramraksha Stotram!!
श्री गणेशाय नमः
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य, बुधकौशिक ऋषिः, श्रीसीतारामचंद्रो देवता, अनुष्टुप् छन्दः, सीता शक्तिः, श्रीमहनुमान् कीलकम्, श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः।
ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दपद्मासनस्थं,
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।
वामाङ्गकारूढसीता मुखकमलमिलल्लोचनं नीरदाभं,
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्॥
स्तोत्रम्
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्,
एकैकमक्षरं पुंसां महापातकनाशनम्॥ १॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्,
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥ २॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्,
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्॥ ३॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्,
शिरो मे राघवः पातु, भालं दशरथात्मजः॥ ४॥
कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती,
घ्राणं पातु मखत्राता, मुखं सौमित्रिवत्सलः॥ ५॥
जिव्हां विद्दानिधिः पातु, कण्ठं भरतवंदितः,
स्कन्धौ दिव्यायुधः पातु, भुजौ भग्नेशकार्मुकः॥ ६॥
करौ सीतापतिः पातु, हृदयं जामदग्न्यजित्,
मध्यं पातु खरध्वंसी, नाभिं जाम्बवदाश्रयः॥ ७॥
सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः,
ऊरू रघुत्तमः पातु, रक्षः कुलविनाशकृत्॥ ८॥
जानुनी सेतुकृत्पातु, जङ्घे दशमुखान्तकः,
पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः॥ ९॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्,
चिरायुः सुखी पुत्री विजयी विनयी भवेत्॥ १०॥
स पातालभूतलव्योम चारिणश्छद्मचारिणः,
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥ ११॥
रामेति रामभद्रेति, रामचंद्रेति वा स्मरन्,
नरो न लिप्यते पापैः, भुक्तिं मुक्तिं च विन्दति॥ १२॥
जगज्जेत्रैकमन्त्रेण, रामनाम्नाभिरक्षितम्,
यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः॥ १३॥
वज्रपंजरनामेदं, यो रामकवचं स्मरेत्,
अव्याहताज्ञः सर्वत्र, लभते जयमंगलम्॥ १४॥
आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः,
तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः॥ १५॥
आरामः कल्पवृक्षाणां, विरामः सकलापदाम्,
अभिरामस्त्रिलोकानां, रामः श्रीमान् स नः प्रभुः॥ १६॥
तरुणौ रूपसंपन्नौ, सुकुमारौ महाबलौ,
पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ॥ १७॥
फलमूलशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ,
पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ॥ १८॥
शरण्यौ सर्वसत्वानां, श्रेष्ठौ सर्वधनुष्मताम्,
रक्षः कुलनिहन्तारौ, त्रायेतां नो रघुत्तमौ॥ १९॥
आत्तसज्जधनुषा विषुस्पृशा, वक्षया शुगनिषङ्ग सङिगनौ,
रक्षणाय मम रामलक्ष्मणा, वग्रतः पथि सदैव गच्छताम्॥ २०॥
संनद्धः कवची खड्गी, चापबाणधरो युवा,
गच्छन्मनोरथोऽस्माकं, रामः पातु सलक्ष्मणः॥ २१॥
रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली,
काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघुत्तमः॥ २२॥
वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः,
जानकीवल्लभः श्रीमान्, अप्रमेय पराक्रमः॥ २३॥
इत्येतानि जपेन्नित्यं, मद्भक्तः श्रद्धयान्वितः,
अश्वमेधाधिकं पुण्यं, संप्राप्नोति न संशयः॥ २४॥
रामं दूर्वादलश्यामं, पद्माक्षं पीतवाससम्,
स्तुवन्ति नामभिर्दिव्यैः, न ते संसारिणो नरः॥ २५॥
रामं लक्ष्मण पूर्वजं, रघुवरं सीतापतिं सुंदरम्,
काकुत्स्थं करुणार्णवं, गुणनिधिं विप्रप्रियं धार्मिकम्॥ २६॥
रामाय रामभद्राय, रामचंद्राय वेधसे,
रघुनाथाय नाथाय, सीतायाः पतये नमः॥ २७॥
श्रीराम राम रघुनन्दन राम राम,
श्रीराम राम भरताग्रज राम राम।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम॥ २८॥
श्रीरामचन्द्रचरणौ, मनसा स्मरामि,
श्रीरामचन्द्रचरणौ, वचसा गृणामि।
श्रीरामचन्द्रचरणौ, शिरसा नमामि,
श्रीरामचन्द्रचरणौ, शरणं प्रपद्ये॥ २९॥
माता रामो मत्पिता रामचंन्द्रः,
स्वामी रामो मत्सखा रामचंद्रः।
सर्वस्वं मे रामचन्द्रो दयालुः,
नान्यं जाने नैव जाने न जाने॥ ३०॥
दक्षिणे लक्ष्मणो यस्य, वामे च जनकात्मजा,
पुरतो मारुतिर्यस्य, तं वन्दे रघुनंदनम्॥ ३१॥
लोकाभिरामं रनरङ्गधीरं, राजीवनेत्रं रघुवंशनाथम्,
कारुण्यरूपं करुणाकरंतं, श्रीरामचंद्र शरणं प्रपद्ये॥ ३२॥
मनोजवं मारुततुल्यवेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्,
वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये॥ ३३॥
कूजन्तं रामरामेति, मधुरं मधुराक्षरम्,
आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम्॥ ३४॥
आपदामपहर्तारं, दातारं सर्वसंपदाम्,
लोकाभिरामं श्रीरामं, भूयो भूयो नमाम्यहम्॥ ३५॥
भर्जनं भवबीजानामर्जनं, सुखसंपदाम्,
तर्जनं यमदूतानां, रामरामेति गर्जनम्॥ ३६॥
रामो राजमणिः सदा विजयते, रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः।
**राम
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥ ३७॥
राम रामेति रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने॥ ३८॥
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्॥
॥ श्री सीतारामचंद्रार्पणमस्तु॥
(श्रीरामरक्षास्तोत्रम्)