Bhaktamar Stotra भक्तामर स्तोत्र

Bhaktamar Stotra भक्तामर स्तोत्र वसंततिलकावृत्तम् सर्व विघ्न उपद्रवनाशक भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-मुद्योतकं दलित-पाप-तमो-वितानम्।सम्यक्प्रणम्य जिन-पाद-युगं युगादा-वालम्बनं भव-जले पततां जनानाम् ॥1॥ यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा-दुद्धृत-बुद्धि-पटुभिः सुरलोक-नाथै।स्तोत्रैर्जगत्त्रितय-चित्त-हरे-रुदारैः,स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥ बुद्धया विनापि विबुधार्चित-पाद-पीठ,स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम्।बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥ वक्तुं गुणान् गुण-समुद्र ! शशांक कांतान्,कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया।कल्पांत-काल-पवनोद्धत-नक्र-चक्र,को वा तरीतु-मलमम्बु निधि भुजाभ्याम् ॥4॥ सोहं तथापि तव भक्ति-वशान्मुनीश,कर्तुं स्तवं विगत-शक्ति-रपि … Read more